वांछित मन्त्र चुनें

अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् । अश्वा॑ना॒मिन्न वृष्णा॑म् ॥

अंग्रेज़ी लिप्यंतरण

adha priyam iṣirāya ṣaṣṭiṁ sahasrāsanam | aśvānām in na vṛṣṇām ||

पद पाठ

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् । अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥ ८.४६.२९

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:29 | अष्टक:6» अध्याय:4» वर्ग:6» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:29


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यः) जो सर्वज्ञ ईश (अश्वेभिः) संसार के साथ ही (वहते) वहता है अर्थात् इस जगत् के साथ ही सब कार्य्य कर रहा है, जो (उस्राः) प्राणियों की इन्द्रियों में व्याप्त होकर विद्यमान है, जो इन्द्रिय (त्रिः सप्त) त्रिगुण सात हैं (सप्तीनाम्) ७० (सत्तर) के जो (एभिः) इन सोम प्रभृति ओषधियों के साथ और (सोमसुद्भिः) उन ओषधियों को काम में लानेवाले प्राणियों के साथ विद्यमान है। (सोमपाः) हे सोमरक्षक (शुक्रपूतपाः) हे शुचि और पवित्र जीवों के रक्षक देव ! (दानाय) महादान के लिये आप इस रचना को रचते हैं ॥२६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - य ईशः। अश्वेभिः=अश्वैः संसारैः सह। वहते=सर्वाणि कार्य्याणि सम्पादयति। यश्च उस्रा=इन्द्रियाणि। वस्ते। व्याप्य तिष्ठति। तासां गवां सख्या=त्रिःसप्त सप्तीनाम्। पुनः। एभिः=सोमेभिः सोमप्रभृतिभिरोषधीभिः। पुनः। सोमसुद्भिः=सोमसम्पादकजीवैश्च सह स वहते। हे सोमपाः=हे सोमरक्षक ! हे शुक्रपूतपाः=शुक्राणां शुचीनाम्। पूतानां पवित्राणां रक्षक ! त्वम्। दानाय। इमम्। रचनां करोषि ॥२६॥